________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
%
॥९११
+
C
CAR-
+
॥ मूलम् ॥-दिवसस्स चउरो भागे । कुजा भिक्खू वियक्खणो ॥ तओ उत्तरगुणे कुज्जा। | दिणभागेसु चउसुवि ॥ ११ ॥ व्याख्या-विचक्षणः क्रियासु कुशलो भिक्षुर्दिवसस्य चतुरो भागान || कर्यात. ततश्चतुर्भागकरणानंतरं चतुर्वपि दिनभागेषूत्तरगुणान् स्वाध्यायादीन कुर्यात्. ॥ ११ ॥
॥ मूलम् ॥-पढमं पोरिसिं सज्झायं । बीयं झाणं झियायई ॥ तइयाए भिक्खायरियं । पुणो | चउत्थी य सज्झायं ॥ १२ ॥ व्याख्या-प्रथमां पौरुषीमाश्रित्य स्वाध्यायं वाचनादिकं कुर्यात्. द्वितीयां पौरुषोमाश्रित्य ध्यानं मनस्यर्थचिंतनारूपं ध्यानं ध्यायेत कुर्यात, इह च प्रतिलेखनाकालोऽल्पत्वान्न विवक्षितः, उभयत्र कालाध्वनोरत्यंतसंयोगे इत्यनेन द्वितीयातृतीयायां पौरुष्यां भिक्षाचर्यामाहाराद्यर्थ गृहस्थगृहे गमनं कुर्यात्. चतुर्थ्यां पौरुष्यां पुनः स्वाध्यायं प्रतिलेखनस्थंडिलप्रत्युपेक्षादिकं कुर्यात् .
यस्मिन् काले यत्साधोः कर्तुं योग्यं कार्य, तत्तदैव कर्तव्यमिति भावः. अवसरे हि सर्व कार्य कृतं ट्रा फलदं स्यादित्यर्थः ॥ १२ ॥ अथ प्रथमपौरुषीपरिज्ञानार्थं गाथामाह
॥ मूलम् ॥–आसाढे मासे दुप्पया । पोसे मासे चउप्पया ॥ चित्तासुएसु मासेसु । तिप्पया
ब
-
5-1945
॥९११॥
16
)
For Private And Personal Use Only