________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
★ सटीकं
खामिनं प्राह. ॥ १७॥ इति खलुंकीयाख्यं सप्तविंशतितममभ्ययनं संपूर्ण. २७. इति श्रीमदुत्तराभ्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां खलंकीयाख्यं सप्तविंशतितममभ्ययनं संपूर्ण २७.
॥९४४॥
॥ अथाष्टाविंशतितममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने शठस्य मोक्षमार्गप्राप्तिः स्यात्, अतो मोक्षमार्गप्राप्तिविधायकमध्ययनमष्टाविंशं प्रारभ्यते
॥मूलम् ॥-मोक्खमग्गगई तच्चं । सुणेह जिणभासियं ॥घउकारणसंजुत्तं । नाणदसणलक्खणं ॥१॥ व्याख्या-श्रीसुधर्मास्वामी जंबूस्वाम्यादीन् शिष्यान् वदति, भो मुनयः! मोक्षमार्गगतिं यूयं शृणुत? मोक्षोऽष्टकर्मणां नाशस्तस्य मागों ज्ञानादिर्मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्तां मोक्षमार्गगतिं यूयं शृणुत? कीदृशीं मोक्षमार्गगतिं ? जिनभाषितां जिनोक्तां, पुनः
॥९४४॥
For Private And Personal Use Only