SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir सटीक उत्तरा- काखेनैव स्तन्यपानमकरोत्. एवं यो यथेष्टविविधास्वादलंपटोऽधर्ममाचरति स नरकायुर्वनातीत्यर्थः. ॥१॥ २२७॥ ॥ मूलम् ॥-तओ पुढे परिवूढे ।जायमेए महोदरे ॥ पीणिए विउले देहे । आएसं परिकंखए B॥२॥ व्याख्या-ततः स एलकः कीदृशो जातः? ततः स उरभ्रः पुष्ट उपचितमांसः, परिवृढो यु द्वादौ समर्थः, सर्वेष्वन्येपूरभ्रेषु मुख्य इव दृश्यमाणः, पुनः कीदृशः? जातमेदाः पुष्टीभूतचतुर्थधातुः, पुनः कीदृशः? महोदरो विशालकुक्षिः, पुनः कीदृशः? प्रीणितो यथेप्सितभोजनादिना संतुष्टीकृतः, एतादृशः सन् स उरभ्रो विपुले विस्तोणे देहे सत्यादेशं प्रापूर्णकं परिकांक्षति प्रतीच्छतीव. ॥२॥ ॥ मूलम् ॥-जाव न एइ आएसे । ताव जीवइ से दुही ॥ अह पत्तमि आएसे। सीसं छित्तण भुञ्जई ॥३॥ व्याख्या-स उरझस्तावज्जीवति प्राणान् धारयति, कीदृशः सः? दुःखी, दुःखमस्य | भावीति दुःखी, भाविनि भूतोपचारात्, यद्यपि वर्तमानकाले तस्य सुखमस्ति तथापि दुःखस्यागामित्वाद दुःख्युच्यते, तावदिति किं ? यावदादेशः प्राघूर्णको नैति नागच्छति. अथादेशे प्राप्ते सति शीर्ष छित्वा स उरभ्र आदेशेन समं स्वामिनापि भुज्यते. ॥३॥ 90000000000000000 200000000000000002 ॥२२७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy