________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersi Gyanmandie
उत्तरा
सटीक
॥२२८॥
Batterested in @@@@
॥ मूलम् ॥-जहा से खलु उरप्भे । आएसाए समीहिए ॥ एवं बाले अहम्मिट्टे । ईहइ ना| रयाउयं ॥४॥ व्याख्या-यथा सउरभ्र आदेशाय समीहितः कल्पितः, एवमिति तथा बालः कार्याकार्यविचाररहितोऽधर्मिष्टो नरकायुरीहते, इह नरकगतियोग्यकर्मकरणेन नरकाय कल्पित इत्यर्थः. ॥४॥
॥मूलम् ॥–हिंसे बाले मुसाबाई । अद्धाणम्मि विलोवए ॥ अन्नदत्तहरे तेणे । माई कन्नुहरे सढे ॥ ५॥ इत्थीविसयगिद्धे अ।महारंभपरिग्गहे ॥ भुंजमाणे सुरं मांसं । परिवूढे परं दमे ॥६॥ | अयकक्करभोई य । तुंदिल्ले चिय सोणिए ॥आऊयं नरए कंखे । जहाएसं च एलए॥७॥ व्याख्यातिसृभिर्गाथाभिः पूर्वोक्तमेव दृढयति-एतादृशो नरो नारके इति नरकगतो नरकायुरर्थान्नरकस्यायुः कांक्षति, नरकगतियोग्यकर्माचरणात्स नरो नरकगतिमेव वांछति, नरकाय कल्पितः, कः कमिव ? एलकः पूर्वोक्त उरभ्र आदेशमिव यथा केनचित्पापेन यथेप्सितभोजनेन पोषित उरभ्र आदेशमिच्छति, कीदृशः सः? हिंस्रो हिंसनशीलः, पुनः कीदृशः? बालोऽज्ञानी, पुनः कीदृशः? मृषावादी, पुनः कीदृशः? अध्वनि विलोपको जिनमार्गलोपकः, पुनः कीदृशः? अन्यादत्तहरः, अन्येषामदत्तं हरतीत्य
art 4 tên tê tê
॥२२८
For Private And Personal Use Only