SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie + उत्तरा ८४२ R-CHANNECASSES पुनर्येऽभव्या उन्मार्गप्रस्थिता भगवदुपदेशाविपरीतं प्रचलितास्ते सर्वे मया विदिताः. भव्याभव्ययोः सटोक सन्मार्गाऽसन्मार्गयोर्ज्ञानं मम जातमिति भावः. 'तो' तस्मात्कारणादहं न नश्यामि, अपथपरिज्ञानान्नाशं न प्राप्नोमि. ॥ ६१ ॥ ॥ मूलम् ॥-मग्गे इइ के वुत्ते । केसी गोयममव्ववी ॥ तओ केसी बुवंतं तु । गोयमो इणम- || ववी ॥ १२ ॥ व्याख्या-अस्या अर्थः पूर्ववत्. ॥ ६२ ॥ ॥मूलम् ॥-कुप्पवयणपासंडा । सवे उम्मग्गपट्ठिया । समग्गं तु जिणक्खायं । एस मग्गे | हि उत्तमे ॥ ६३ ॥ व्याख्या-हे केशीमुने! कुत्सितानि प्रवचनानि कुप्रवचनानि कुदर्शनानि, तेषु | 8 पाखंडिनः कुप्रवचनपाखंडिन एकांतवादिनः, ते सर्वे उन्मार्गे प्रस्थिताः, उन्मार्गगामिनः संति. स न्मार्ग तु पुनर्जिनाख्यातं विद्यते, एष जिनोक्तो मार्गः सर्वमार्गेषूत्तमः, सर्वमार्गेभ्यः प्रधानो विनयट्र मूलत्वादित्यर्थः ॥ ६३॥ IH॥८४९॥ ॥मूलम् ॥—साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं , 5%CE-CREE For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy