________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersuri Gyarmandie
+
उत्तरा
८४२
R-CHANNECASSES
पुनर्येऽभव्या उन्मार्गप्रस्थिता भगवदुपदेशाविपरीतं प्रचलितास्ते सर्वे मया विदिताः. भव्याभव्ययोः सटोक सन्मार्गाऽसन्मार्गयोर्ज्ञानं मम जातमिति भावः. 'तो' तस्मात्कारणादहं न नश्यामि, अपथपरिज्ञानान्नाशं न प्राप्नोमि. ॥ ६१ ॥
॥ मूलम् ॥-मग्गे इइ के वुत्ते । केसी गोयममव्ववी ॥ तओ केसी बुवंतं तु । गोयमो इणम- || ववी ॥ १२ ॥ व्याख्या-अस्या अर्थः पूर्ववत्. ॥ ६२ ॥
॥मूलम् ॥-कुप्पवयणपासंडा । सवे उम्मग्गपट्ठिया । समग्गं तु जिणक्खायं । एस मग्गे | हि उत्तमे ॥ ६३ ॥ व्याख्या-हे केशीमुने! कुत्सितानि प्रवचनानि कुप्रवचनानि कुदर्शनानि, तेषु | 8 पाखंडिनः कुप्रवचनपाखंडिन एकांतवादिनः, ते सर्वे उन्मार्गे प्रस्थिताः, उन्मार्गगामिनः संति. स
न्मार्ग तु पुनर्जिनाख्यातं विद्यते, एष जिनोक्तो मार्गः सर्वमार्गेषूत्तमः, सर्वमार्गेभ्यः प्रधानो विनयट्र मूलत्वादित्यर्थः ॥ ६३॥
IH॥८४९॥ ॥मूलम् ॥—साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं ,
5%CE-CREE
For Private And Personal Use Only