________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
BOLE N
॥८४८॥
KARMACECACADOESGACHAR
क्खाय कंथगं ॥ ५८ ॥ व्याख्या-हे केशीमुने! मनो दुष्टाश्वः साहसिकः परिधावति, इतस्ततः परिभ्रमति. तं मनोदुष्टाश्वं धर्मशिक्षायै धर्माभ्यासनिमित्तं कथकमिव जात्याश्वमिव निगृह्णामि वशीकरोमि, यथा जात्याश्वो वशीक्रियते, तथा मनोदुष्टाश्वं वशीकरोमि. ॥ ५८ ॥
॥ मूलम् ॥-साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं | मे कहसु गोयमा ॥ ५९ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ५९ ॥ | ॥मूलम् ॥-कुप्पहा बहवो लोए। जहिं नासंति जंतवो ॥ अद्धाणे कह वहृतो। तं न नासिसि गोयमा ॥ ६० ॥ व्याख्या-हे गौतम! लोके बहवः कुपथाः कुमार्गाः संति, यैः कुमार्गेर्जतवो नश्यति, दुर्गतिवने ब्रजंता विलीयंते, सन्मार्गाच्च्यवंते इत्यर्थः. हे गौतम! त्वमध्वनि वर्तमानः सन् कथं न नश्यसि ? नाशं न प्राप्नोषि? सत्पथात्त्वं कथं न च्यवसे? ॥ ६॥
॥मूलम् ॥-जे य मग्गेण गच्छंति । जे य उम्मग्गपट्ठिया ॥ ते सवे विइया मज्झं । तो ण णस्सामिहं मुणी। ६१॥ व्याख्या-हे केशीमुने! ये भव्यजना मार्गेण वीतरागोपदेशेन गच्छंति, च
ext
॥ ८४८॥
For Private And Personal Use Only