________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4
सटोर्क
उत्तरा
%A
॥८४७॥
हे गौतम! त्वमारूढोऽसि, तेन दुष्टाश्वन कथं न ह्रियसे? कथमुन्मार्ग न नीयसे ? कथंभूतः स | दुष्टाश्वः? सहसाऽविचार्य प्रवर्तते इति साहसिकः, अविचारिताध्वगामी. पुनः कीदृशो दुष्टाश्वः? भीमो भयानकः ॥ ५५॥
॥ मूलम् ॥–पहावंतं निगिलामि । सुयरस्सीसमाहियं ॥ न मे गच्छई उम्मग्गं । मग्गं च | पडिवजई॥ ५६ ॥ व्याख्या-अथ गौतमो वदति, हे केशीमुने! तं दुष्टाश्वं प्रधावंतमुन्मार्ग ब्रजतमहं निगृह्णामि वशीकरोमि. कीदृशं तं दुष्टाश्वं ? श्रुतरश्मिसमाहितं सिद्धांतवल्गया बद्धं. ततः स मे मम दुष्टाश्व उन्मार्ग न गच्छति, स दुष्टाश्वो मार्ग च प्रतिपद्यतेंगीकरोति. ॥ ५६ ॥ | ॥ मूलम् ॥-अस्से इइ के बुजे । केसी गोयममववी ॥ तओ केसी दुवंतं तु । गोयमो इणमबवी ॥ ५७ ॥ व्याख्या-केशी पृच्छति, हे गौतम! अश्व इति क उक्तः? तत इति अवंतं केशीमुनि गौतम इदमब्रवीत्. ॥ ५७ ॥
an८४७॥ ॥ मूलम् ॥-मणो साहसिओ भीमो । दुट्ठस्सो परिधावई ॥ तं सम्मं निगिहामि । धम्मसि
CTRESC-CGL
For Private And Personal Use Only