________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
उत्तरा-14 | उक्ताः” इत्युक्तवंतं केशीकुमारमुनि गौतम इदमब्रवीत्. ॥ ५२ ॥
॥ मूलम् ॥–कसाया अग्गिणो वुत्ता। सुय सील तवो जलं ॥सुयधाराभिहया संता । भिन्ना ॥ ८४६॥
हुन डहंति मे ॥ ५३ ॥ व्याख्या हे केशीमुने! कषाया अग्नय उक्ताः, श्रुतं शीलं तपश्च जलं वर्तते, तत्र श्रुतं च श्रुतमध्योपदेशः, महामेघस्तीर्थकरः, महाश्रोतश्च तदुत्पन्न आगमः, ते कषायाग्नयः श्रुतधाराभिहताः, श्रुतस्यागमवाक्यस्य, उपलक्षणत्वाच्छीलतपसोरपि, धारा इव धाराः, ताभि
रभिहता विध्यापिताः श्रुतधाराभिहताः संतो भिन्ना विध्यापिताः, ह निश्चयेन मे इति मां न दह|ति, मां न ज्वालयंति. ॥ ५३ ॥
॥ मूलम् ॥-साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो॥ अन्नोवि संसओ मज्झं । तं मे कहसु गोयमा ॥ ५४ ॥ व्याख्या-अर्थस्तु पूर्ववत् ॥ ५४॥ ४॥ ॥ मूलम् ॥-अइसाहसिओ भीमो । दुहस्सो परिधावई ॥ जंसि गोयममारूढो । कहं तेण |
न हिरसि ॥ ५५ ॥ व्याख्या-हे गौतम! अतिसाहसिको दुष्टाश्वः परिधावति, यस्मिन् दुष्टाश्वे
CAMOROCOCCASION
RRRRRRRRRRRE
॥८४६॥
For Private And Personal Use Only