________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
5
॥८५०॥
मे कहसु गोयमा ॥ ६ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ६४ ॥
॥मूलम् ॥-महाउदगवेगेणं । बुड्डमाणाण पाणिणं ॥ सरणं गईपइहाय। दोवं कं मन्नसी मुणी ॥ ६५ ॥ व्याख्या-केशी गौतमंप्रति पृच्छति, हे गौतममुने! महोदकवेगेन महाजलप्रवाहेण बुड्यमानानां प्लवतां प्राणिनां त्वं दीपं कं मन्यसे? इति प्रश्नः कीदृशं द्वीपं ? शरणं रक्षणक्षम, पुनः कोदृशं ? गतिमाधारभृमि. पुनः कीदृशं ? प्रतिष्टां स्थिरावस्थानहेतुं. द्वीपं निवासस्थानं जलमध्यवर्ति.
॥ मूलम् ॥-अस्थि एगो महादीवो । वारिमज्झे महालओ ॥ महाउदगवेगस्स । गइ तत्थ न विजई ॥ ६६ ॥ व्याख्या-हे केशीमुने! वारिमध्ये पानीयांतराले यो ' महालओत्ति 'महानुच्चैस्त्वेन विस्तीर्णतया वाालयः स्थानं यस्य स महालयो विस्तीर्ण एको द्वीपोऽस्ति, द्विर्गता आपो यस्मिन् स द्वीपः, तत्र तस्मिन् द्वीपे महोदकवेगस्य गतिर्न विद्यते, पातालकलशवातैः क्षुभितस्य जलवेगस्य गमनं नास्ति. अपरत्र द्वीपे प्रलयकाले समुद्रजलस्य गतिरस्ति, परं तत्र द्वीपे नास्ति.
P८५०॥ ॥ मूलम् ॥-दीवे इइ के वुत्ते । केसी गोयममत्ववी॥ तओ केसी बुवंतं तु । गोयमो इण
554
For Private And Personal Use Only