SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा मववी ॥ ६७ ॥ व्याख्या-केशी गौतमं पृच्छति, हे गौतम! द्वीपमिति किमुक्तं ? इत्युक्तवंतं केशी श्रमणप्रति गौतम इदमब्रवीत्. ॥ ६७ ॥ ॥८५१॥ ॥ मूलम् ॥-जरामरणवेगेणं । बुड्डमाणाण पाणिणं ॥ धम्मो दीवो पइहा य । गई सरणम-16 दत्तमं ॥ ६८॥ व्याख्या-हे केशीमुने! जरामरणजलप्रवाहेण बुडतां वहतां प्राणिनां संसारसमुद्रे श्रु तधर्मश्चारित्रधर्मरूपो द्वीपो वर्तते, मुक्तिसुखहेतुर्धर्मोऽस्तीति भावः. कीदृशः स धर्मः? प्रतिष्टा निश्चलं H! स्थानं. पुनः कीदृशो धर्मः? गतिर्विवेकिनामाश्रयणीयः.स धर्म उत्तम प्रधानं स्थानं शरणमस्तीति भावः. A ॥मूलम् ॥ साह गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं। तं मे 18|| कहसु गोयमा ॥ ६९ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ६९॥ मलम् ॥-अन्नवंसि महोहंसि । नावा विपरिधावई ॥ जंसि गोयममारूढो। कहं पारंग| मिस्ससि ॥ ७० ॥ व्याख्या-हे गौतम! महोघेणवे महाप्रवाहे समुद्रे नावा इति नौविपरिधावति, इतस्ततः परिभ्रमति. यस्यां नौकायां त्वमारूढः सन् कथं पारं गमिष्यसि ? कथं पारं प्राप्स्यसि | CREATOR- 5555 *+CAL-CADEMICS For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy