________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा
मववी ॥ ६७ ॥ व्याख्या-केशी गौतमं पृच्छति, हे गौतम! द्वीपमिति किमुक्तं ? इत्युक्तवंतं केशी
श्रमणप्रति गौतम इदमब्रवीत्. ॥ ६७ ॥ ॥८५१॥
॥ मूलम् ॥-जरामरणवेगेणं । बुड्डमाणाण पाणिणं ॥ धम्मो दीवो पइहा य । गई सरणम-16 दत्तमं ॥ ६८॥ व्याख्या-हे केशीमुने! जरामरणजलप्रवाहेण बुडतां वहतां प्राणिनां संसारसमुद्रे श्रु
तधर्मश्चारित्रधर्मरूपो द्वीपो वर्तते, मुक्तिसुखहेतुर्धर्मोऽस्तीति भावः. कीदृशः स धर्मः? प्रतिष्टा निश्चलं H! स्थानं. पुनः कीदृशो धर्मः? गतिर्विवेकिनामाश्रयणीयः.स धर्म उत्तम प्रधानं स्थानं शरणमस्तीति भावः. A
॥मूलम् ॥ साह गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं। तं मे 18|| कहसु गोयमा ॥ ६९ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ६९॥
मलम् ॥-अन्नवंसि महोहंसि । नावा विपरिधावई ॥ जंसि गोयममारूढो। कहं पारंग| मिस्ससि ॥ ७० ॥ व्याख्या-हे गौतम! महोघेणवे महाप्रवाहे समुद्रे नावा इति नौविपरिधावति, इतस्ततः परिभ्रमति. यस्यां नौकायां त्वमारूढः सन् कथं पारं गमिष्यसि ? कथं पारं प्राप्स्यसि |
CREATOR-
5555
*+CAL-CADEMICS
For Private And Personal Use Only