________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥९३०॥
C
| त्याज्या. षष्टी प्रतिलेखना वेदिकानाम्नी, सप्रमादा त्याज्या. वेदिकायाः पंच भेदाः-ऊर्ध्ववेदिका || सटीकं
१, अधोवेदिका २, तिर्यग्वेदिका ३, उभयवेदिका ४. एकवेदिका ५च. तत्रो_वेदिका सा, यस्यामुभयो| र्जान्वोरुपरि हस्तयो रक्षणं १. अधोवेदिका सा, यस्यां जान्वोरधःप्रचुरं हस्तयो रक्षणं २.तिर्यग्वेदिकासा, यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनं ३. उभयवेदिका सा, यस्यामुभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणं ४. एकवेदिका सा, यस्यामेकं जानु हस्तमध्ये, अपरं जानु बाह्ये रक्ष्यते ५. एते पंचापि वे| दिकादोषाः प्रतिलेखनावसरे त्याज्याः. स्त्रीलिंगत्वमत्र रूढिवशाद् ज्ञेयं. ॥ २६ ॥ अथ वस्त्रग्रहणे दो| षमाह- पसिढिलेत्ति' प्रशिथिलं दृढमग्रहीतं वस्त्रं १. प्रलंबं, यद्विषमत्वग्रहणेन वस्त्रकोणकस्य ग्रहणेनाऽपरकोणानां लंबनं २. लोला यत्र भूमी वस्त्रस्य रुलनं स्यात् ३. एते त्रयोऽपि दोषास्त्याज्या इति योज्यं. एकामर्षा, एकस्मिन् काले उभयोः पार्श्वयोर्वस्त्रस्याकर्षणं ४. स्त्रीत्वं रूढिवशात्. अनेकरूपधुना, अनेकरूपा संख्यात्रयादधिका धुना कंपना यस्यां सानेकरूपधुना. तथा यत्प्रमाणे प्रस्फोटनादिसं
॥९२०॥ ख्यानां प्रमादं कुरुते. तथा शंकिते शंकोत्पत्ती मुखेन तथांगुलिरेखास्पर्शनादिना गणनस्योपयोग गण
For Private And Personal Use Only