________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्तरा
॥९२१॥
GROCERAMICARUCHIGA
नोपयोगं कुर्यात् , तदपि दूषणं त्याज्यं, एतत्प्रतिलेखनादूषणं ज्ञेयं. ॥ २७ ॥ पुनरेनामेव भंगकद्वारेण है। सटीक सदोषां निर्दोष चाह
॥ मूलम् ॥-अणूणा इरित्तपडिलेहा । अविवच्चासा तहेव य ॥ पढमं पयं पसत्थं । सेसाणि य अप्पसस्थाणि ॥ २८ ॥ व्याख्या-अनूना ऊना न कर्तव्या १, अतिरिक्ता अधिका न कर्तव्या २. | अविव्यत्यासा, विविधो व्यत्यासो यस्यां सा विव्यत्यासा, न विव्यत्यासा अविव्यत्यासा, विपर्यासरहिता, विपरीतत्वेन रहितेत्यर्थः. ३. एतेषां त्रयाणां भेदानामष्टौ भंगा उत्पद्यंते, तेषु भंगेषु प्रथम पदं प्रशस्तं, प्रथमो भंगः समीचीनः, अन्यूना १, अनतिरिक्ता २. अविपर्यासा ३ इत्येवंरूपं प्रथमभं| गरूपपदं प्रशस्तं, निदोषत्वाच्छुद्धमित्यर्थः. शेषाणि च सप्तभंमान्यप्रशस्तानि. ॥ २८ ॥ पुनर्दूषणोत्पत्तिकारणमाह॥मूलम् ॥ पडिलेहणं कुणंतो। मिहोकहं कुणइ जणवयकहं वा ॥ देइ व पच्चरकाणं । वाएइ
॥९२१।। सयं पडिच्छइ वा ॥ २९ ॥ व्याख्या-प्रतिलेखनां कुर्वन् साधुर्मिथः परस्परं कथा वाता चेत्करोति,
For Private And Personal Use Only