________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीक
॥ अथ चतुर्थमध्ययनं प्रारभ्यते ॥
॥१५७॥
000000000000000000000
अथ तृतीयाध्यने चतुरंगी दुर्लभोक्ता, चतुर्थाध्ययने तां प्राप्य प्रमादस्त्याज्य इत्युच्यते, इति तृतीयचतुर्थाध्ययनयोः संबंधः.
॥ मूलम् ॥-असंखियं जीविय मा पमायए । जरोवणीयस्य हु नत्थि ताणं ॥ एवं वियाणाहि |जणे समत्ते । कन्नु विहिंसा अजिया गहिति ॥१॥ व्याख्या-हे भव्या जीवितमायुरसंस्कृतं वर्तते, यत्नशतैरप्यसतो वर्धयितुं त्रुटितस्य वा, कार्मुकवत्संधानं कर्तुमशक्यत्वात्, जीवितं हि केनापि प्रकारेण संधातुं न शक्यत इत्यर्थः. ततो मा प्रमादीर्न प्रमादं कुर्याः, हु इति निश्चयेन जरयोपनीतो जरोपनीतः, तस्य वृद्धत्वेन मरणसमीपं प्रापितस्य पुरुषस्य त्राणं शरणं नास्ति, हे भव्य ! पुनरेवं विशेषेण जानीहि ? प्रवमिति किं ? विहिंस्रा विहिंसनशीला अतिशयेन पापाः, कं शरणं ग्रहीष्यंति ? नु
1000000000000000000001
॥१५७
७
॥
For Private And Personal Use Only