________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१५६॥
500000000000000000000
॥ मूलम् ॥-भुच्चा माणुस्सए भोए । अप्पडिरूवे अहाउयं ॥ पुव्वं विसुद्धसद्धम्मे । केवलं बोहिबुज्झिया ॥ १९॥ चउरंगं दुल्लहं नच्चा । संजमं पडिवजिया ॥ तवसा धुयकम्मं से । सिद्धं हवइ सासएत्ति बेमि ॥ २०॥ युग्मं व्याख्या-तत्र समनुष्योऽप्रतिरूपः सर्वोत्कृष्टरूपधारी सन् यथायुषं मनुष्यायुषं यावन्मनुष्यभोगान् मुक्त्वा, पुनर्यथावसरे केवलां निःकलंकां बोधिं सम्यक्त्वं बुध्ध्वा प्राप्य, पुनश्चतुरंगी दुर्लभां ज्ञात्वा संयमं प्रतिपद्य शाश्वतः सिद्धो भवति. कीदृशः स पुरुषः? पूर्व विशुद्धसद्धर्मः, पूर्व पूर्वजन्मनि विशुद्धो निदानरहितःसद्धो यस्य स विशुद्धसद्धर्मः, पुनः कीदृशः सः? तपसा धुतकाशः, तपसा दूरीकृतकर्मलेश इति सुधर्मास्वामी जंबूस्वामिनं प्रत्याह हे जंव ! अहमिति ब्रवीमि.॥२०॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविर| चितायां तृतीयाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥
30000000000000000000
॥१५६॥
For Private And Personal Use Only