________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२६१ ॥
www.kobatirth.org
॥
॥ मूलम् ॥ - संतई पप्पणाईया । अपज्जवसियावि य | ठिडं पडुच्च साईया । सपज्जवसियावि य ॥ ९२ ॥ व्याख्या——संततिं प्राप्य ते खचरा अनादयोऽपर्यवसिता अपि वर्तन्ते. स्थितिं प्रतीत्य ते सादयः सपर्यवसिता अपि संति. ॥ ९२ ॥
॥ मूलम् ॥ पलिओ मस्स भागो । असंखिज्जयमो भवे ॥ आउठिई खहयराणं । | अंतोमुहुत्तं जहन्निया ॥ ९३ ॥ व्याख्या - खचराणामायुःस्थितिः पल्योपमस्याऽसंख्येयतमो भागो भवति. जघन्यिकायुः स्थितिरंतर्मुहूर्तं भवति. ॥९३॥ अथ ख चराणां कार्यस्थितिकालांतरं द्वाभ्यां गाथाभ्यां वदति॥ मूलम् ॥-असंखभागो पलियस्स । उक्कोसेण साहिआ || पुचकोडी पुहुतेणं | अंतोमुडुतं | जहन्निया ॥ ९४ ॥ कार्याठिई खहयराणं । अंतरं तेसिमं भवे ॥ अनंतकालमुक्कोसं । अंतोमुहुत्तं जहनियं ॥ ९५ ॥ व्याख्या - खचराणां कार्यस्थितिः पल्योपमस्याऽसंख्येयतमो भागः पूर्वकोटिपृथक्त्वेन साधिकश्च भवति जघन्यिका कार्यस्थितिरंतर्मुहूर्त भवति, तेषां खचराणां कालांतरं चोत्कृष्टतो - Sनंतकालं यावद्भवति, जघन्यतश्चांतर्मुहूर्तं भवति ॥ ९५ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥१२६१ ॥