________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
सटोर्क
॥१२६२॥
॥ मूलम् ।।-एपसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो ॥ ९६ ॥ व्याख्या-एतेषां खचराणां वर्णतो गंधतो रसतः स्पर्शतश्च संस्थानादेशतश्चापि | सहस्रशो विधानानि भवंति. ॥ ९६ ॥
॥ मूलम् ॥-मणुया दुविहभेया उ । तं मे कित्तयओ सुण॥ समुच्छिमा य मण्या । गभवकंतिया तहा ॥ ९७ ॥ व्याख्या-मनुजा द्विविधभेदाः संति, तान् भेदान् मे मम कीर्तयतस्त्वं शृणु ? मनुजा मनुष्याः संमूर्छिमास्तथा गर्भव्युत्क्रांतिकाः, गर्भजा मनःसहिताः, संमर्छिमा मनोरहिताश्चतुर्दशस्थानेषूत्पन्नाः. ॥ ९७ ॥
॥मूलम् ॥-गप्भवतिया जे उ । तिविहा ते वियाहिया ॥ अकम्मकम्मभूमा य। अंतरदोवगा तहा ॥ ९८ ॥ व्याख्या-ये तु गर्भव्युत्क्रांतिकास्ते मनुष्यास्त्रिविधा व्याख्याताः, ते के ? अकर्मकर्मभूमिगा अंतरद्वीपकाश्च. अकर्मभृमो भवा अकर्मभौमा अकर्मभूम्युत्पन्नाः, कर्मभूमो भवाः कर्मभौमाः कर्मभृम्युत्पन्नाः, तथांतस्वीपगाः. ॥९८॥
E-PAPER
ह॥१२६२॥
For Private And Personal Use Only