________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२६०॥
GRAPHOHAR
गंधओ रसफासओ ॥ संठाणभेयओ वावि। विहाणाइ सहस्ससो ॥ ८९ ॥ युग्मं ॥ व्याख्या।स्थलचराणां स्वकीये काये त्यक्ते सति वनस्पत्यादिमध्ये उत्पद्यते चेत्स्थलचरेषु पुनरायाति, तदोत्कृष्टमनंतकालस्यांतरं भवति. जघन्यतश्चांतर्मुहर्तकालस्यांतरं भवति, ॥ ८८॥ एतेषां स्थलचराणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानभेदतश्चापि सहस्रशो विधानानि भेदाः॥ ८९ ॥
॥मूलम् ||-चम्म उ लोमपक्खी य। तइया समुग्गपक्खी य ॥ विययपक्खी य बोधवा । | पक्खिणो य चउबिहा ॥ ९० ॥ व्याख्या-अथ खेचरभेदानाह-पक्षिणश्चतुर्विधा बोधव्याः, चर्म| पक्षिणश्चर्मचटिकाद्याः, रोमपक्षिणो राजहंसाद्याः, समुद्गपक्षिणः समुद्गकाकारपक्षयुक्ता मानुषोत्तरपर्वताहहिवर्तिनः. विततपक्षिणो ये सर्वदा विस्तारितपक्षा एव तिष्टंति. ॥ ९॥
मूलम् ॥-लोएगदेसे ते सवे । न सवत्थ वियाहिया ।। इत्तो कालविभागं तु । तेसिं वुच्छं चउविहं ॥ ९१ ॥ व्याख्या-ते सर्वे खचरा लोकैकदेशे व्याख्याताः. सर्वत्र चतुर्दशरज्ज्वात्मकलोके न संति. इतोऽनंतरं तेषां खचराणां चतुर्विधं कालविभागं वक्ष्ये ॥ ९१॥
॥१२६०॥
For Private And Personal Use Only