________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोक
॥१२५९॥
KAVACAKKKts
॥ मूलम् ।।–पलिओवमाइं तिन्नेओ। उक्कोसेण वियाहिया ॥ आउठिइ थलयराणं । अंतोमुहत्तं जहन्निया ॥८६॥ व्याख्या-स्थलचराणामुत्कृष्टेन त्रीणि पल्योपमान्यायुःस्थितिाख्याता. | जघन्यतः स्थलचराणामंतर्मुहूर्तमायुःस्थितिः. ॥ ८६ ॥
॥ मूलम् ॥-पलिओवमाई तिन्नेओ । उक्कोसेणं तु साहिया॥ पुवकोडीपुहुत्तेणं । अंतोमुहुर्त जहन्निया ॥ ८७॥व्याख्या-अथ स्थलचरा मृत्वा स्थलचरेष्वेवोत्पद्यते, तदा कियत्कालेनोत्पद्यते ? तां कायस्थितिमाह-स्थलचराणां स्वकीये काये एव समुत्पद्यमानानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन कायस्थितियाख्याता. जघन्यिका कायस्थितिस्तेषामंतर्मुहूर्तमेवोक्ता. यतो हि त्रिपल्पोपमायुषः स्थलचराः पूर्वकोट्यायुषां सप्ताष्टभवग्रहणानि कुर्वति, पंचेंद्रियतिरश्चाम| धिकनिरंतरभवस्याऽसंभवोऽस्ति. ॥८७॥ अथ कालांतरमाह8 ॥ मूलम् ।।कायठिई थलयराणं । अंतरे तेसिमं भवे ॥ कालं अणंतमुक्कोसं । अं-3
तोमुहत्तं जहन्नियं ॥ ८८ ॥ विजढम्मि सए काए । थलयराणं तु अंतरं ॥ एएसि वन्नओ चेव ।
ॐॐॐॐॐॐ
॥१२५९॥
For Private And Personal Use Only