SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०३४॥ ॥ अथ त्रिंशत्तममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययनेऽप्रमत्तत्वं वीतरागत्वसम्यक्त्वपराक्रमत्वं चोक्तं, तेनाप्रमत्तेन सम्यक्त्वपराक्रमवता का मोक्षमार्गाय तपस्युद्यमो विधेयः, अतस्तपोमार्गाध्ययन त्रिंशत्तमं च कथ्यते ॥ मूलम् ॥-जहा उ पावयं कम्मं । रागदोससमजियं ॥खवेइ तवसा भिख्खू । बमेगग्गमणो सुण ॥१॥ व्याख्या-यथा येन प्रकारेण भिक्षुस्तपसा रागद्वेषसमर्जितं रागद्वेषाभ्यामुपार्जितं पापकं ] कर्म क्षपयति, तुशब्दः पदपूरणे, तं तपोमार्गमेकाग्रमनाः सावधानचित्तः सन् त्वं शृणु ? हे जंबू ! अहं वदामीति संबंधः, अनाश्रवेणैव किल कर्मक्षयः क्रियते. ॥१॥ ॥ मूलम् ॥-पाणिवहमुसावाए । अदत्तमेहुणपरिग्गहा विरओ ॥ राईभोयणविरओ। जीवे हवइ निरासओ ॥ २॥ व्याख्या हे शिष्य ! ईदृशो जीवो निराश्रवो भवति. कीदृशः? प्राणिवधमृषावादादत्तमैथुनपरिग्रहाद्विरतो रहितः, पुना रात्रिभोजनविरतः. ॥ २॥ पुनरनाश्रवो यथा जीवो भवति, तथाह ॥१०३४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy