________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
| सटीकं
॥९५२॥
च्या ज्ञेया इत्यर्थः. एभिलक्षणैरेव पुद्गला लक्ष्यते इति भावः ॥ १२॥ अथ पर्यायलक्षणमाह
॥ मूलम् ॥-एगत्तं च पुहत्तं च । संखा संठाणमेव य ॥ संजोगा य विभागा य । पजवाणं तु लक्खणं ॥ १३ ॥ व्याख्या-एतत्पर्यायाणां लक्षणं, एतत्किं ? एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोऽयमिति बुद्धया घटोऽयमिति प्रतीतिहेतुः. च पुनः पृथक्त्वं, अयमस्मात्पृथग्, घटः पटाद्भिन्नः, पटो घटाद्भिन्नः, इति प्रतीतिहेतुः. संख्या, एको दो बहव इत्यादिप्रतीतिहेतुः. च पुनः संस्थानमेव, वस्तूनां संस्थानमाकारश्चतुरस्रवर्तुलतिस्रादिप्रतीतिहेतुः. च पुनः संयोगाः, अयमंगुल्याः संयोग इत्यादिव्यपदेशहेतवः.विभागाः, अयमतो विभक्त इति बुद्धिहेतवः. एतत्पर्यायाणां लक्षणं ज्ञेयं. संयोगा विभागा इति बहुवचनान्नवपुराणत्वाद्यवस्था ज्ञेयाः. लक्षणं त्वसाधारणरूपं. गुणानां लक्षणं रूपादि प्रतीत| खानीतं. ॥ १३ ॥ अथ दर्शनलक्षणमाह नवतत्वद्वारेण
॥ मूलम् ॥--जीवाजोवा य बंधो य । पुत्रं पावालयो तहा। संवरा निजरा मुक्खो । संति अ . वितहा नव॥ १४ ॥ व्याख्या-जीवाश्चेतनालक्षणाः, अजीवा धर्माधर्माकाशकालपुद्गलरूपाः, बंधो
KAHAHARASHTRA
॥९५२॥
For Private And Personal Use Only