________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोर्क
॥६९९।।
कर्तव्या, तत्करणेऽपि दुःखमस्ति. तत्रापि याचनायां कृतायामप्यलाभताऽप्राप्तिर्भवेत् , तदापि दुःखं | न कर्तव्यमेतदपि दुष्करं. ॥ ३४ ॥
॥ मूलम् ॥-कावोया जा इमा वित्ती । केसलोओ य दारुणो ॥ दुक्खं बंभवयं घोरं । धा| रेउं अ महप्पणा ॥ ३४ ॥ व्याख्या-हे पुत्र! साधुधमें पुनः कापोतीया वृत्तिर्वर्तते इति शेषः. कपो-15 तानां पक्षिणां या इयं वृत्तिः सा कापोतीया. यथा हि पक्षिणो नित्यं शंकिताः संतः स्वभक्षग्रहणे प्रवर्तते, भक्ष्यं कृत्वा च पुनः सार्थे किमपि न गृह्णति. कुक्षिशंबला भवंति, तथा साधवोऽपि दोषेभ्यः शंकमाना आहारग्रहणे प्रवर्तते, आहारं कृत्वा च किमपि सार्थे संचयं न कुर्वति. पुनः साधूनां केशलोचोऽपि दारुणो भयदोऽस्ति, पुनर्महात्मना साधुना ब्रह्मव्रतं धर्तुं दुःखमिति दुष्करं. यद् ब्रह्मव्रतं महात्मना महापुरुषेण ध्रियते तद् ब्रह्मव्रतं धत्तुं दुष्करमिति भावः. कीदृशं ब्रह्मव्रतं ? घोरं, अन्येषामल्पसत्वानां भयदायकं. ॥ ३४ ॥
॥ मूलम् ॥-सुहोइओ तुमं पुत्ता । सुकुमोलो समुजिओ॥ न इसी पभू तुमं पुत्ता । साम
॥६९९॥
For Private And Personal Use Only