________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
43-44-4
18 देशस्तद्देशः, एकः कश्चिदभागोऽधमास्तिकायदेशः. ५. एवं पुनस्तस्याऽधर्मास्तिकायस्य प्रदेशस्त
प्रदेश आख्यातः, अधर्मास्तिकायप्रदेश इत्यर्थः. ६. इत्यनेन षड् भेदा अरूपिणोऽजीवद्रव्यस्य. अथ ॥११८९॥
शेषाश्चत्वार उच्यते-आगास' इति सप्तमो भेद आकाशमाकाशास्तिकायः, जीवपुद्गलयोरवका. शदाय्याकाशं ७. तस्याकाशस्य देशः कतमो विभाग आकाशास्तिकायदेशः ८. तस्याकाशास्तिकायस्य निरंशो देशस्तत्प्रदेश आकाशास्तिकायप्रदेशः ९. दशमो भेदश्चाद्धासमयोऽद्धाकालो वर्तमानलक्षणस्तपः समयोऽद्धासमयः, अस्यैक एव भेदो निर्विभागत्वादेशप्रदेशो कालस्य न संभवतः. १०. एवं दश भेदा अरूपिणो ज्ञेयाः. ।। ६॥ एतानरूपिणः क्षेत्रत आह
॥ मूलम् ॥-धम्माधम्मे य दो एए । लोगमित्ता वियाहिया ॥ लोगालोगे य आगासे । समए समयखिलिए ॥७॥ व्याख्या-धर्माधर्मों धर्मास्तिकायाधर्मास्तिकायावेतो द्वावपि लोकमात्री व्याख्यातो, यावत्परिमाणो लोकस्तावत्परिमाणो धर्मास्तिकायाऽधर्मास्तिकायौ चतुदर्शरज्ज्वात्मलोकव्याप्ती, इत्यनेनाऽलोके धर्माधर्मों न स्तः. आकाशं लोकालोके वर्तते, इत्यनेनाकाशास्तिकाय
5-54-
4s
*॥११८९॥
For Private And Personal Use Only