________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
हासटोर्क
श्चतुर्दशरज्ज्वात्मकलोकं व्याप्य स्थितः. ततो बहिरलोकमपि व्याप्याकाशास्तिकायः स्थित इत्यर्थः. समयः समयादिकः कालः समयक्षेत्रिको व्याख्यातः. समयोपलक्षित क्षेत्रं सार्धद्वयद्वीपसमुद्रात्मक | समयक्षेत्रं, तत्र भवः समयक्षेत्रिकः, सार्धद्वयद्वीपेभ्यो बहिस्तु समय आवलिका दिवसमासादिका
लभेदा मनुष्यलोकाऽभावान्न विवक्षिताः ॥ ७॥ पुनरेतानेव कालत आह। ॥ मूलम् ॥-धम्माधम्मागासा । तिन्निवि एए अणाइया ॥ अपज्जवसिया चेव । सबद्धं तु ४/वियाहिया ॥८॥व्याख्या-धर्माधर्माकाशान्येतानि त्रीण्यपि सर्वाद्धमिति सर्वकालं सर्वदा स्वस्वरूपाऽपरित्यागेन नित्यान्यनादीनि, च पुनरपर्यवसितान्यंतरहितानि व्याख्यातानि.॥८॥कालस्वरूपमाह
॥ मूलम् ॥-समएवि संतई पप्प । एवमेव वियाहिया ॥ आएसं पप्प साईए । सपजयसिएवि य॥ ९॥ व्याख्या-समयोऽपि कालोऽप्येवमेव यथा धर्माधर्माकाशान्यनाद्यनंतानि तथा कालो-₹ ऽप्यनाद्यनंत इत्यर्थः. किं कृत्वा ? संततिं प्राप्य, अपरापरोत्पत्तिरूपप्रवाहात्मिकामाश्रित्य. कोऽर्थः? दि॥११९०॥ यदा हि कालस्योत्पत्तिविलोक्यते, तदा कालस्यादिरपि नास्ति, अंतोऽपि नास्तोत्यर्थः. पुनरादेशं
AAAAER
For Private And Personal Use Only