________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्तरा
सटोक
॥११९१॥
RECEMARKStact
प्राप्य कार्यारंभमाश्रित्य कालः सादिक आदिसहितः, तथा सपर्यवसितोऽवसानसहितोव्याख्यातः. यदा च यत्किंचित्कार्य यस्मिन् काले आरभ्यते, तदा तत्कार्यारंभवशात्कालस्याप्युपाधिवशादादिः, एवं का. रिंभसमाप्ती कालस्याप्यंतो व्याख्यात इत्यर्थः ॥९॥ अथ रूपिणाऽजीवाश्चतुर्विधाश्चतुर्भेदा उच्यते
मूलम् ॥-खंधा य खंधदेसा य । तप्पएसा तहेव य ॥ परमाणुणो य बोधवा। रूविणोवि चउबिहा ॥ १०॥ व्याख्या-रूपिणोऽप्यजीवाश्चतुर्विधाश्चतुःप्रकाराः, के ते भेदाः? तानाह-स्कंधाः १, यत्र पुंजे परमाणवो विचटनान्मिलनाच न्यूना अधिका अपि भवंति, एतादृशाः परमाणुपुंजाः स्कंधदेशाः २. तथा तत्प्रदेशास्तेषां स्कंधानां निर्विभागा अंशाः स्कंधप्रदेशाः ३, तथैवेति पूर्ववत्. च पुनः परमाणवो बोधव्याः, परमाणव एव परस्परममिलिता इत्यर्थः. ४. एवं चत्वारो रूपिणश्चतुर्विधा बोधव्या इति भावः. अत्र च मुख्यवृत्त्या परमाणुद्रव्यस्य द्वौ भेदो, परमाणवः स्कंधाश्च, देशप्रदेशयोः | स्कंधेष्वेवांतर्भावः ॥ १० ॥ अथ स्कंधानां परमाणूनां लक्षणमाह
॥ मूलम् ॥-एगत्तेण पुहत्तेण खधा य परमाणुणोलोएगदेसे लोए य। भइवा ते उ खित्तओ
SARAKAKAR
*॥११९१॥
For Private And Personal Use Only