________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥२३७॥
000000000000000000000
दशत्रताः, ते प्राणिनस्ते जीवा हु निश्चयेन मानुषं योनिमुत्पद्यते. सत्यानि अवंध्यफलानि कर्माणि | ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः कर्मसत्याः, प्राकृतत्वात्कर्मशब्दस्य प्राग्निपातः ॥ २० ॥
॥ मूलम् ॥-जेसिं तु विउला सिक्खा । मूलयं ते अइडिया ॥ सीलवंता सविसेसा। अदीणा जंति देवयं ॥ २१ ॥ व्याख्या--तुरेवार्थे, येषां जीवानां विपुला विस्तीर्णा शिक्षा ग्रहणासेवनादिका|स्ति ते जीवा मूलकमिव नृभवत्वमतिक्रांताः संतो देवत्वं यांति प्राप्नुवंति. किंभृतास्ते जीवाः? शा
लवंतः सदाचाराः, पुनः कथंभूतास्ते? सविशेषाः, सह विशेषणेनोत्तरगुणेन वर्तत इति सविशेषाः, | पुनः कीदृशाः? अत एवादींनाः, न दीनाः संतोषभाज इत्यर्थः ॥ २१॥
॥मूलम् ॥-एवं अदीणवं भिक्खं । अगारिं च वियाणिया ॥ कहं नु जिच्च मेलिक्खं । जिच्चमा| णो न संविदे ॥ २२ ॥ व्याख्या--पंडितः पुमान् ‘एलिक्ख' ईदृक्षं 'जिच्चं' इति जेयं जेतव्यं देवगतिमनुष्यगतिरूपं जीयमान इंद्रियविषयैर्हार्यमाणः, कथं नु न सीवदेत् ? कथं न जानीत? अपि तु पंडितो ज्ञपरिज्ञयैवं जानोतैव. किं कृत्वा ? एवममुना प्रकारेणादैन्यवंतं संतुष्टिभाज भिक्षं साधु,
0000000000000000000
॥२३७॥
For Private And Personal Use Only