________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
२३६
OOOGO0000 300000000004
वारं दुर्गतिं गतो भवतीत्यध्याहारः. तस्य बालस्य सुचिरादपि 'अद्धाए' प्रभृतेऽप्यागामिनि काले 'उ. म्मग्गा' उन्मजनमुन्मजा तस्या दुर्गतेः सकाशान्निःस्मृतिर्दुल्लहा दुर्लभा भवति, निःसरणं दुष्करं भवेदित्यर्थः ॥१८॥
॥ मूलम् ॥–एवं जियं सपेहाए । तुल्लिया वालं च पंडियं ॥ मूलियं ते पवेसंति । माणुसं जोणिमिति जे ॥१९॥व्याख्या-एवममुना प्रकारेण बालं मूर्ख जितं संप्रेक्ष्यालोच्य, च पुनर्बालं मर्ख, पुनः पंडितं तत्वज्ञं तुलित्वा तोलयित्वेति विचारणीयं. इतीति किं ? ते मनुष्या मूलियं मौलिकं मूले भवं मौलिकं मूलद्रव्यं प्रविशंति लभंते, ते के? ये मनुष्या मानुषं योनिर्मिति प्राप्नुवंति ते मूलरक्षकव्यवहारितुल्या ज्ञेयाः. ॥ १९॥
॥ मूलम् ॥-वेमायाहिं सिक्खाहिं । जे नरा गिहिसुव्वया ॥ उर्विति माणुसी जोणिं । कम्मसच्चा हु पाणिणो ॥ २०॥ व्याख्या-मानुषी योनि के व्रति तदाह-ये नरा विमात्राभिर्विविधप्रकाराभिः शिक्षाभिहिसुव्रता भवंति, गृहिणश्च ते सुव्रताश्च गृहिसुव्रता गृहीतसम्यक्त्वादिगृहस्थद्वा
909600000000000000000
॥२३६॥
For Private And Personal Use Only