SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥॥ २३५ ॥ G&& www.kobatirth.org ॥ मूलम् ॥ माणुसतं भवे मूलं । लाभो देवगई भवे ॥ मूलच्छेएण जीवाणं । नरगतिरिक्खत्तणं धुवं ॥ १६ ॥ व्याख्या - मनुष्यो मृत्वा मनुष्य एव भवेत्, तदा मनुष्यत्वं मूलद्रव्यसदृशं ज्ञेयं, यो मनुष्यभवाच्च्युत्वा देवो भवेत्तदा देवत्वं लाभतुल्यं ज्ञेयं, यत्पुनर्मनुष्याणां नरकतिर्यक्त्व प्राप्तिर्भवेत्तदा मूलच्छेदेन ध्रुवं निश्चितं दुर्भाग्यत्वं ज्ञेयं ॥ १६ ॥ ॥ मूलम् ॥ दुहओ गई बालस्स । आवईवहमूलिया ॥ देवत्तमाणुसत्तं च । जंजिए लोलया सढे ॥ १७ ॥ व्याख्या - बालस्य मूर्खस्य द्विधा गतिर्भवेत्, कथंभूता गतिः ? ' आवईवहमूलिया' आपद्वधमूलिका, आपदो विपदो वधस्ताडनादिः, आपदश्च वधश्चापद्वधौ तौ मूलं यस्याः सापद्वधमूलिका. जं इति यस्मात्कारणात्स बालो मूर्खो देवत्वं मानुषत्वं च हारितः कीदृशः सन् ? लोलया लांपटथेन जितः, पुनः कीदृशः ? शठो धूर्तः ॥ १७ ॥ ॥ मूलम् ॥ - तओ जिए सया होई । दुब्बिहं दुग्गए गए ॥ दुल्लहा तस्स उम्मग्गा । अद्धाए सुचिरादवि ॥ १८ ॥ व्याख्या - ततो देवत्वमनुष्य त्वजयाद्देवगतिमनुष्यगतिहारणात्स मूर्खः सकृद्वारं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00030999999999999999 सटीक ॥ २३५॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy