________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥२३४॥
@@0680
अथवा यत्र देवस्थितावनेकवर्षनयुता यानीति ये कामा भवंति तानि सर्वाणि पल्योपमसागराणि, तत्प्रमाणान्यायंषि दिव्यस्थितिविषयभूतानि, दुर्मेधसो दुर्बुद्धयः पुरुषा ऊने वर्षशतायुषि महावीरखामिवारके मनुष्यविषयीयंते हार्यते, दैवयोनियोग्यायुःकामसुखरहिताः क्रियते, तुच्छमनुष्यसुखलब्ध्या मूर्खा देवस्थितिसुखहीना भवंति, अत एव दुर्मेधस इत्युक्तं. दुर्दुष्टा मेधा येषां ते दुर्मेधस | इति. ॥ १३ ॥ अथ द्वाभ्यां गाथाभ्यां व्यवहारोपमामाह। ॥ मूलम् ॥-जहा य तिन्नि वणिया । मूलं चित्तण निग्गया ॥ एगुच्छ लहए लाभं । एगो
लेण आगओ ॥ १४ ॥ एगो मलंपि हारित्ता । आगओ तत्थ वाणिओ ॥ ववहारउवमा एसा । एवं धम्मे वियाणह ॥१५॥ व्याख्या-यथा च त्रयों वणिजः कस्यचियापारिणः समीपान्मलं नीवीद्रव्यं गृहीत्वा स्वकीयनगरादपरनगरे गताः, अत्र त्रिषु वणिग्जनेष्वेको लाभं लभते, एको मूलेन नीवीद्रव्येण सह समागतः, एको मूलं द्रव्यमपि हारयित्वा द्यूतमद्यपरस्त्रीवेश्यासेवनादिकुव्यापारैर्गमयित्वा स्वगृहमागतः. एषा व्यवहारे उपमास्ति, एषैवोपमा धर्मेऽपि यूयं जानीथेत्यर्थः॥ १४-१५॥
100-8000000
00@@@@@@
॥२३४॥
For Private And Personal Use Only