SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२३३॥ 00000000000000000000 ॥ मूलम् ॥-एवं माणुस्तगा कामा। देवकामाण अंतिए ॥ सहस्सगुणिआ भुजो । आउं कामाय दिविया ॥ १२ ॥ व्याख्या-एवममुना प्रकारेण काकिण्यानदृष्टांतेन काकिण्याम्रसदृशा मानुष्यकाः कामा देवसुखानामंतिके देवसुखानां समीपे ज्ञेयाः. इह च दिव्यकामानामतिभ्यस्त्वेन कार्षापणसहस्रराज्यतुल्यता सूचिता. मनुष्यकामानामग्रे भृयो वारंवारं सहस्रगुणिताः सहस्रेस्ताडिताः दिविया' इति दिव्यका देवसंबंधिनः कामाः शब्दादयो ज्ञेयाः, आयुर्जीवितमपि देवसंबंधिसहस्रगुणितं ज्ञेयं. | दिव्यकाः कामाश्च यथा मनुष्यकामानामग्रे वारंवारं सहस्रगुणितास्तथायुरपि मनुष्यायुदेंवायुपोरंतरं ज्ञेयं. ॥ १२ ॥ ॥ मूलम् ।।-अणेगवासा नउया । जा सा पन्नवओ ठीई ॥जाणि जीयंति दुम्मेहा । ऊणे वाससया उए ॥१३॥ व्याख्या-प्रज्ञावतः क्रियासहितज्ञानयुक्तस्य या स्थितिर्विद्यते, सा भवतामस्माकं च प्रतीतास्ति, तत्रस्थिती यान्यनेकवर्षनयुतानि, अनेकान्यसंख्येयानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, अर्थाद्यानि पत्योपमसागराणि भवंति, अत्रप्राकृतत्वादनेकवर्षनयुताइति पुल्लिंगनिर्देशः कृतः. 64 bias starởẼss sẽ về 12॥२३३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy