SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३९९ ॥ www.kobatirth.org रिया ॥ ४ ॥ व्याख्या - तं हरिकेशबलं साधुं एजंतं आयांतं पासिऊण दृष्ट्वा अनार्या दुष्टा ब्राह्मणा उपहसंति, उपहासं कुर्वंति कीदृशं तं ? तपसा दुर्बलीकृतं पुनः कीदृशं तं ? प्रांतोपध्युपकरणं जीर्णवस्त्रोपधिधारकं, प्रांतं जीर्णं मलिनत्वादिना असारं उपधिर्वर्षाकल्पादिः, स एव उपकरणं धर्मोपष्टंभहेतुरस्येति प्रांतोपध्युपकरणस्तं प्रांतोपभ्युपकरणं. ॥ ४ ॥ ॥ मूलम् ॥ -जाईमयपडिथद्धा । हिंसगा अजिइंदिया | अवंभचारिणो बाला । इमं वयणमवी ॥ ५ ॥ व्याख्याते ब्राह्मणा बाला विवेकविकला इदं वचनमब्रुवन् कीदृशास्ते ? जातिमद् प्रतिस्तब्धाः, जातिमदेन ब्राह्मण्युद्भवत्वेन यो मदोऽहंकारस्तेन प्रतिस्तब्धा अनम्रा जातिमदप्रतिस्तब्धाः. पुनः कीदृशाः ? हिंस्रका जीवहिंसाकरणशीलाः पुनः कीदृशाः ? अजितेंद्रिया विषयासक्ताः, पुनः कीदृशाः ? अब्रह्मचारिणो मैथुनाभिलाषिणः, अब्रह्मणि कामसेवायां चरंति रमंते इति अब्रह्मचारिणः कुशीला इत्यर्थः ॥ ५ ॥ ते ब्राह्मणाः किमब्रुवन्नित्याह ॥ मूलम् ॥ कयरे आगच्छइ दित्तरूए । काले विकराले पोक्कनासे ॥ ओमचेले पंसुपिसाय For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ३९९॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy