________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥९२॥
.00000000000000000
ध्याहारः, कीदृशं धर्म ? अनुत्तरं सर्वोत्कृष्टं. ॥ ३०॥ श्राद्धसुनंदह। भेषजार्थी साधुस्तत्कथा यथा
चंपायां सुनंदो वणिग्दानवान्. अन्यदा मलाविलसाधुं दृष्ट्वा मलधारिणं शेषं सर्वसाधूनां भव्यमिति जुगुप्सां कृतवान्, मृत्वासौ कौशांब्यामिभ्यपुत्रोऽभूत्, स प्रस्तावे दीक्षां गृहीतवान्. तदानीं तत्कमोदयेन देहे दुर्गंधोऽभूत्, स यतिर्यत्र यत्र प्रयाति तत्र तत्रोड्डाहो भवति. ततो गुरुभिस्तस्य | भ्रमणं निषिद्धं, तेन रात्री जिनदेवताराधनार्थ कायोत्सर्गः कृतः,तुष्टदेवतया सुगंधीकृतः, तथाप्युड्डाहभवने पुनरप्याराधितया देवतया सर्वसमानगंधः कृतः. अनेन हि साधुना जल्लपरोषहो देवताराधनेन न सोढः. एवमन्यैः साधुभिर्न कार्य. अथ समलः साधुः शुचीन् सक्रियमाणान् दृष्ट्वा सत्कारादि । न स्पृहयेत्, अतस्तत्परीषहमाह
॥ मुलम् ॥-अभिवायणमप्भुटाणं । सामी कुज्जा निमंतणं ॥ जे नाइं पडिसेवंति। न | ते संपेहए मुणी॥३८॥ अणुक्कसाई अप्पित्थे।अन्नाएसी अलोल्लुए ॥रसेसुनाणगिज्झिजा। नाणुतप्पिज | पण्णवं ॥३९॥व्याख्या-मुनिस्ते इति तेभ्योन स्पृहयेत्, यत एते धन्या इति नचिंतयेदित्यर्थः, तेभ्यः
1000000000000000000000
॥९२॥
For Private And Personal Use Only