________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९१॥
00000000000000000000
पृष्टोऽप्यब्रुवन् क्रुद्वैस्तैः क्षुरेण तक्षितो दर्भेश्च वेष्टयित्वा मुक्तः. ततः स तद्वेदनामधिसेहे. एवं तृण|| स्पर्शपरीषहःसाधुभिरप्यधिसह्यः. अथ तृणादिस्पर्शाच्छरीरे प्रस्वेदाद्रजःस्पर्शान्मलोपचयः स्यात्. तदा | मलपरीषहोऽपि सोढव्यः, अतस्तमाह
॥ मूलम् ॥-किलिन्नगायमेहावी । पंकेण य रयेण वा ॥ थिंसु वा परियावेणं । सायं नो परिदेवए ॥ ३६॥ वेइज निजरापेही। आरियं धम्मणुत्तरं ॥ जाव सरीरभेउत्ति । जल्लं कारण धारए ॥ ३७॥ व्याख्या-मेधावी साधुफिँसु ग्रीष्मकाले वा शब्दाच्छरद्यपि परितापेन गाढोष्मणा पंकेन प्रस्वेदादाीभृतमलेन अथवा रजसाईमलेन परिशुष्य काठिन्यं प्राप्तेन धूल्या वा क्लिन्नगात्रः सन् बाधितशरीरः सन् सातं सुखं न परिदेवेत, मलापहारात्सुखं न वांछेत्, सातार्थ विलापं न कुर्यादित्यर्थः ॥ ३६॥ तदा किं कुर्यादित्याह-वेयजेति' निर्जरापेक्षी कर्मक्षयमीप्सुःसाधुस्तावत्कायेन जल्लं धारयेत्, देहेन मलं धारयेत, पुनर्वेइज्ज मलपरीषहं वेदयेत सहेत, तावत्कथं ? यावच्छरीरस्य भेदः शरीरस्य पातः स्यात्, साधुः कीदृशः सन् ? आयं श्रुतचारित्ररूपं धर्म प्रपन्नःसन्नित्य
00997000000000000000
॥९१॥
For Private And Personal Use Only