________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
€ €
सटीकं
€
€
€
उत्तरा- विराहणा ॥ ३४॥ आयवस्स निवाएगं । अउला हवइ वेयणा ॥ एवं नच्चा न सेवंति । तंतुजं तण
| तजिया ॥ ३५॥ व्याख्या-तपस्विनः संयतस्य तृणेषु शयमानस्य, तृणैर्गात्रविराधना भवेत्, कीट- 10 शस्य संयतस्य ? अचेलकस्य वस्त्ररहितस्य, पुनः कीदृशस्य ? रुक्षस्य तैलाभ्यंगादिरहितस्य, यदा शरीरे तृणैः कृत्वा पीडा स्यात्तदा किं कुर्यादित्याह-आयवस्सेति' तृणतर्जितास्तृणस्पर्शपीडिताः साधवः, तंतुजं वस्त्रं सूत्रवस्त्रं कंबलादिवस्त्रं वा न सेवंति नाचरंति, किं कृत्वा ? एवं ज्ञात्वा, एवमिति
किं? आतपस्य निपातेन धर्मस्य संयोगेनातुला वेदना भवति, तापशीतवर्षावातादिपीडास्माभिः कि सोढुं न शक्यते. अथवा तप्यते पीड्यते शरीरमनेनेत्यातपः, तृणपाषाणादिरप्युच्यते, तस्य संगेना
स्मच्छरीरे महती वेदना भवति, यदि वस्त्रादीनां प्रस्तरणं स्यात्तदास्मच्छरोरे तृणादिभिः पीडा न स्यादिति विचिंत्य वस्त्रकंबलादिकं न परिगृहंति, इति जिनकल्पापेक्षयेदमुक्तं वर्तते. अत्र भद्रर्षिकथा यथा
श्रावस्त्यां जितशत्रुपुत्रो भद्रः प्रबजितः, विरुद्धराज्ये विहरन् हेरकोऽयमिति भ्रांत्या नृपन
00000000000000000
€
€ € €
€
For Private And Personal Use Only