SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'उत्तरा सटीक ॥२९८॥ 0000000000000000000छ। न्महान् जयवादः, दशलक्षसुभटजेतुः सकाशादात्मविजयी पुमान् बलिष्ट इत्यर्थः ॥ ३४॥ मूलम् ॥-अप्पाणमेव जुज्झाहि । किं ते जुज्झेण बज्झओ ॥ अप्पणा एव अप्पाणं ॥ जु| इत्ता सुहमेहए ॥३५॥ व्याख्या-अतो भो मुने! आत्मानमेव युधध्यस्व ? बाह्यशत्रुभिः सह युद्धेन ते किं? ततश्चात्मनैवात्मानं जित्वा मुनिः सुखमेधते प्राप्नोतीत्यर्थः, अत्रात्माशब्देन मनः, सर्वत्र सूत्रत्वानपुंसकत्वं. अतति गच्छतिप्राप्नोति नवीनानि नवीनान्यध्यवसायस्थानांतराणीत्यात्मा मन उच्यते. ॥ मूलम् ॥-पंचेंदियाणि कोहं । माणं मागं तहेव लोहं य ॥ दुजयं चेव अप्पाणं । सवमप्पे जिए जिअं ॥ ३६॥ व्याख्या-भो प्राज्ञ! आत्मा मन एव दुर्जयं, तस्मिन्नात्मनि जिते सर्वमेतजितं. एतत्किं किं तदाह-पंचेंद्रियाणि, च पुनः क्रोधो मानो माया, तथैव लोभश्चकारान्मिथ्यात्वाविरतिकषायादिकं, एतत्सर्वमरिचक्रमात्मनि जिते जितमिति ज्ञेयं, यत्पूर्व ये केचित्पार्थिवा अनम्रा इत्युक्तं तस्योत्तरं प्रोक्तं. ॥ ३६ ॥ ॥ मूलम् ॥-एयमलु निसामित्ता । हेऊकारणचोइओ॥ तओ नमि रायरिसिं । देविंदो इणम 06000000OCG006006666 ॥२९८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy