________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २९७ ॥
99996
www.kobatirth.org
॥ मूलम् ॥ - जे के पत्थिवा तुज्झं । नो नमंति नराहिवा ॥ वसे ते ठावइत्ताणं । तओ गच्छसिखत्तिया ॥ ३२ ॥ व्याख्या - हे क्षत्रिय ! ये केचित्पार्थिवा नगराधिपतयो राजानस्तुभ्यं न नमंति तान् भृपालान् वश्ये स्थापयित्वा ततो हे क्षत्रिय ! त्वं गच्छ ? ॥ ३२ ॥
॥ मूलम् ॥ - एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमी रायरिसी । देविंदमिणमववी ॥ ३३ ॥ व्याख्या- ततो देवेंद्रवचनानंतरं नमिराजर्षिर्देवेंद्रप्रतीदमब्रवीत्. ॥ ३३ ॥
॥मूलम्॥ जो सहस्सं सहस्ताणं । संगामे दुज्जए जिणे ॥ एवं जिणेज अप्पाणं । एसो से परमो जओ ॥३४॥ व्याख्या– यो मनुष्यः संग्रामे सुभटसहस्राणां सहस्रं जयेत्, कथंभृते संग्रामे ? दुर्जये, अथवा कथंभूतं सुभटसहस्राणां सहस्रं ? दुर्जयं, दुःखेन जयो यस्य तद् दुर्जयं, यः कश्चिदेक एतादृशः सुभटः स्यात्, यः सुभटानां दशलक्षं जयेत्, एकः पुनरेतादृशः पुरुषः स्याद्य आत्मानं दुष्टाचारे प्रवृत्तं तेन सह युध्येत, आत्मना सह युद्धं कुर्यादित्यर्थः एष आत्मविजयः से इति तस्यात्मजयिनः परम उत्कृष्टो जयः प्रोक्तः, कोऽर्थः ? यो ह्यात्मविजयी पुमान् भवति तस्य पुरुषस्य दशलक्षसुभटविजयिनः पुरुषा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
3000
सटीक
॥ २९७ ॥