________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२९९॥
00000000
बवी ॥ ३७॥ व्याख्या-एतद्वचनं श्रुत्वेंद्रः पुनर्नमि राजर्षिप्रतीदमब्रवीत्. ॥ ३७॥ | ॥ मूलम् ॥-जइत्ता विउले जम्मे । भोइत्ता समणमाहणे ॥ दच्चा भुच्चा य जट्टा य । तओ गच्छसि खत्तिया ॥३८॥ व्याख्या-रागद्वेषयोस्त्यागं निश्चित्याथ जिनधर्म स्थैर्य परीक्षितुमिंद्रः प्राहभो क्षत्रिय! ततः पश्चात्त्वं गच्छ ? किं कृत्वा ? विपुलान् विस्तीर्णान् यज्ञान् याजयित्वा, विस्तीर्णान् यज्ञान् कारयित्वेत्यर्थः. श्रमणब्राह्मणान् भोजयित्वा पश्चाच्छ्रमणब्राह्मणादिभ्यो गवादीन् दत्वा, च पुनर्भुक्त्वा शब्दरूपरसगंधस्पर्शादिविषयान् भुक्त्वा राजर्षित्वेन स्वयमेव यागानिष्ट्वा यज्ञानश्वमेधादीन् कृत्वा यत्प्राणिनां प्रीतिकरं स्यात्, तद्धर्माय स्यात, यथाऽहिंसादि, तथामूनि यजापनभोजनदानभोगयजनादीनि धर्माय स्युरित्यर्थः ॥ ३८॥
॥मूलम् ॥-एयमé निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसी। देविंदमिणमन्ववी | ॥ ३९ ॥ व्याख्या-ततः पुनर्नमिराजर्षिर्देवेंद्रप्रतीदमब्रवीत्. ॥ ३९॥
॥ मूलम् ॥-जो सहस्सं सहस्साणं । मासे मासे गवं दए ॥ तस्सावि संजमो सेओ। अदि
0000000000000000000
00000000
॥ २९९॥
For Private And Personal Use Only