SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा a tri + सटीक ॥५५२॥ नपुंसक उच्यते. कालाकालविभागागतसाध्वीजनं श्राद्धीजनं चाश्रित्य विविक्तत्वं ज्ञेयं. यदुक्तंअहमीपक्खिए मोतुं । वायणाकालमेव य ॥ सेसकालंमि इंतीओ। नेया उ अकालचारोओ॥१॥ तस्माद्य आलयः स्यादिभिरसेवितस्तमालयं ब्रह्मचारी साधुश्च निषेवत इत्यर्थः. पुनर्यश्चालयोऽनाकीणों गृहस्थानां गृहाद दूरवर्ती. किमर्थं ? ब्रह्मचर्यस्य रक्षार्थ, यो हि स्वब्रह्मचर्य रक्षितुमिच्छति स एतादृशमुपाश्रयं निषेवते. अत्र लिंगव्यत्ययः प्राकृतत्वात्. ॥१॥ ॥ मूलम् ॥-मणपहायजणणिं । कामरागविवढुणिं ॥ बंभचेररओ भिक्खू । थोकहं तु विवजए ॥२॥ व्याख्या-अथ द्वितीयं-ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां विवर्जयेत्, स्त्रीणां कथा स्त्रीकथा, तां त्यजेत्. कीदृशीं कां? मनःप्रहादजननीमंतःकरणस्य हर्षोत्पादिकां, पुनः कीदृशीं? कामरागविवर्धनी विषयरागस्यातिशयेन वृद्धिकत्री. ॥२॥ ॥ मूलम् ॥-समं च संथवं थीहिं । संकहं च अभिक्खणं ॥ बंभचेररओ भिक्खू । निच्चसो । परिवजए ॥३॥ व्याख्या-ब्रह्मचर्यरतो भिक्षुर्नित्यशो निरंतरं सर्वदा स्त्रीभिः समं संस्तवमर्थादे httr ५५२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy