________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
a tri
+ सटीक
॥५५२॥
नपुंसक उच्यते. कालाकालविभागागतसाध्वीजनं श्राद्धीजनं चाश्रित्य विविक्तत्वं ज्ञेयं. यदुक्तंअहमीपक्खिए मोतुं । वायणाकालमेव य ॥ सेसकालंमि इंतीओ। नेया उ अकालचारोओ॥१॥ तस्माद्य आलयः स्यादिभिरसेवितस्तमालयं ब्रह्मचारी साधुश्च निषेवत इत्यर्थः. पुनर्यश्चालयोऽनाकीणों गृहस्थानां गृहाद दूरवर्ती. किमर्थं ? ब्रह्मचर्यस्य रक्षार्थ, यो हि स्वब्रह्मचर्य रक्षितुमिच्छति स एतादृशमुपाश्रयं निषेवते. अत्र लिंगव्यत्ययः प्राकृतत्वात्. ॥१॥
॥ मूलम् ॥-मणपहायजणणिं । कामरागविवढुणिं ॥ बंभचेररओ भिक्खू । थोकहं तु विवजए ॥२॥ व्याख्या-अथ द्वितीयं-ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां विवर्जयेत्, स्त्रीणां कथा स्त्रीकथा, तां त्यजेत्. कीदृशीं कां? मनःप्रहादजननीमंतःकरणस्य हर्षोत्पादिकां, पुनः कीदृशीं? कामरागविवर्धनी विषयरागस्यातिशयेन वृद्धिकत्री. ॥२॥
॥ मूलम् ॥-समं च संथवं थीहिं । संकहं च अभिक्खणं ॥ बंभचेररओ भिक्खू । निच्चसो । परिवजए ॥३॥ व्याख्या-ब्रह्मचर्यरतो भिक्षुर्नित्यशो निरंतरं सर्वदा स्त्रीभिः समं संस्तवमर्थादे
httr
५५२॥
For Private And Personal Use Only