________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा- कः? यः शब्दरूपरसगंधस्पर्शानुपाती न भवेत्. शब्दश्च रूपं च रसश्च गंधश्च स्पर्शश्च शब्द
रूपरसगंधस्पर्शाः, तान् अनुपतत्यनुयातीति शब्दरूपरसगंधस्पर्शानुपाती, शब्दो मन्मनादिः, रूपं ॥५५१ ॥
स्त्रीसंबन्धिलावण्यं, रसो मधुरादिः, गंधश्चंदनागुरुकस्तूरिकादिः, स्पर्शः कोमलस्त्वक्सौख्यदः, एषां भोक्ता साधुन स्यातू, इत्युक्ते शिष्यः पृच्छति, तत्कथमिति चेदाचार्य आह-निग्रंथस्य खलु निश्च
येन शब्दरूपरसगंधस्पर्शानुपातिब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यंते, तस्माच्छंकादिदोषाBणां प्रादुर्भावात्खलु निश्चयेन निग्रंथः शब्दरूपरसगंधस्पर्शानुपाती विषयासेवी न भवेत्. ॥ १० ॥
एतदशमं ब्रह्मचर्यसमाधिस्थानं. १०. अथात्र सर्वेषां दशानां समाधिस्थानानां संग्रहश्लोकान् पद्यरूपानाह-तं जहा
॥ मूलम् ॥-जं विवित्तमणाइन्नं । रहियं थीजणेण य ॥ बंभचेरस्स रक्खट्ठा । आलयं तु निसेवए ॥१॥ व्याख्या-साधुब्रह्मचारी तमालयं तमुपाश्रयं निषेवते. तु पदपूरणे, तं के ? य आलयो विविक्त एकांतभूतः, तत्रत्यवास्तव्यस्त्रीजनेन चशब्दात्पशुपंडकैरपि रहितः, पंडकशब्देन
%ACANCACANCSCACANCAMASCAM
॥५५१॥
For Private And Personal Use Only