________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SCKS
-CAPAC
सटोकं
C
उत्तरा- भवेजा.॥९॥व्याख्या-स निग्रंथोभवेत्, यो विभूषानुपाती नो भवेत्.विभूषांशरीरशोभामनुवर्तयितुम॥५५०॥
नुपतितुं विधातुं शीलमस्येति विभूषानुवर्ती, विभूषानुपाती वा, शरीरशोभाकरणोपकरणैः स्नानदंतधावनादिभिःसंस्कारकर्ता न भवेत्, ससाधुर्ब्रह्मचारी. इतिश्रुत्वा तदा शिष्यःप्राह-तत्कथभिति चेत्तदाचार्य आह-खलु निश्चयेन निग्रंथः साधुर्विभूषानुवर्तिकः शरीरशोभाकारी विभूषितशरीरः स्नानायलंकृततनुः पुमान् स्त्रीजनस्याभिलषणीयः कामाय वांछनीयो भवेत्. ततो णं ततः पश्चात् स्त्रीजनेनाभिलषणीयस्य ब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यते. तस्माच्छंकादिदोषाणां प्रादुर्भावात्खला
निश्चयेन निग्रंथो विभूषानुवर्तिको न भवेत्. ॥ ९॥ इति नवमं ब्रह्मचर्यसमाधिस्थानं. इति नवमो ६ वाटिका. अथ दशमी कथ्यते
॥ मूलम् ॥–नो निग्गंथे सदरूवरसगंधफासाणुवाई भवेजा हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथस्स खल्लुसदरूवरसगंधफासाणुवाइयस्स बंभयारिस्स बंभचेरे संका० तम्हा खलु नो निग्गंथे सदरूवरसगंधफासाणुवाई भवेज्जा. ॥ १० ॥ व्याख्या-स निग्रंथो भवेत, स इति
OCONCARIO-CA
॥५५०॥
For Private And Personal Use Only