________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
॥१२११॥
kKARMAA%C-
सिद्धयतः. जघन्यावगाहनायां द्विहस्तप्रमाणायां चत्वारः सिद्धयंति. तथा ' जवमज्झत्ति' यवमध्य- सटीक मिव यवमध्यं मध्यमावगाहना, तस्यां मध्यमावगाहनायामेकेन समयेनाष्टोत्तरशतं सिद्धयति.॥५३॥ चत्वार ऊलोके, दो समुद्रे, जले बयः सिद्धयंत्येकेन समयेन, विंशतिरध इत्यधोलोके, तिर्यग्लोके | Bi एकेन समयेनाप्टोरत्तशतं सिद्धयंति. तुशब्दः पुनरर्थे, इति गाथाचतुष्टयार्थः. ॥ ५४ ॥ अथ तेषामेव प्रतिघातादिप्रतिपादनायाह
॥ मूलम् ॥--कहिं पडिहया सिद्धा। कहिं सिद्धा पइटिया ॥ कहिंबोंदिं चइताणं । कत्थ गंतूण सिज्झई ॥ ५५ ॥ व्याख्या- कहिं ' इति कस्मिन् सिद्धाः प्रतिहताः स्खलिताः संति ? कोऽर्थः ? कुत्र सिद्धाः निरुद्धगतयो वर्तते? ते सिद्धाः कस्मिन् प्रतिष्टिताः संति ? साद्यपर्यवसितं कालं स्थिताः संति ? पुनः सिद्धाः क्व बोंदि शरोरं त्यक्त्वा कुत्र गत्वा · सिज्झइ' इति सिद्धयति? प्राकृतत्वावच. नव्यत्ययः. क्व सिद्धजीवा देहं त्यक्त्वा निष्टितार्था भवंति? ॥ ५६ ॥ एतत्प्रश्नस्योत्तरमाह
॥१२११॥ ॥ मूलम् ।।-अलोए पडिहया सिद्धा । लोयग्गे य पइटिया ॥ इह बौदिं चइत्ताणं । तत्थ
KATHA
क
For Private And Personal Use Only