________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोर्क
उत्तरा- कियंतः सिद्धा भवंतीति प्रश्नः ॥ ५१ ॥ अथैतेषामेवोत्तरं वदीत॥१२१०॥
॥ मूलम् ॥-दस य नपुंसएसु । वीसई इत्थियासु य ॥ पुरिसेसु य अट्ठसयं । समयेगेण सिज्झई ॥ ५२ ॥ चतारि य गिहिलिंगे । अन्नलिंगे दसेव य ॥ सलिंगेण य अट्ठसयं । समयेणेगेण सिज्झई ॥ ५२ ॥ उक्कोसावगाहणाए उ । सिझंते जुगवं दुवे ॥ चत्तारिजहन्नाए । जवमज्झमटुत्तरं सयं ।। ५३ ॥ चउरुढलोए य दुवे समुद्दे । तओ जले वीसमहे तहेव य ॥ सयं च अटुत्तर तिरियलोए । समएण एगेण उ सिज्झई धुवं ॥५४॥ व्याख्या-एतासां चतसृणां गाथानामर्थः-च शब्दः | समुच्चये, दशेति दशसंख्याका नपुंसकेष्वेकस्मिन् समये सिद्ध्यंति, च पुनर्विंशतिः स्त्रीषु सिद्धयंति,
पुरुषेषु च 'अट्टसयं' इत्यष्टभिरधिकं शतमष्टशतमेकस्मिन् समये सिद्धयंति. ॥५२॥ गृहिणो गृहस्थस्य |लिंगं गृहलिंगं, तस्मिन् गृहलिंगे चत्वारः सिद्धयंति, एकस्मिन् समये सिद्धि प्राप्नुवंति. अन्यलिंगे = बोद्धादिवेषे दशसंख्याकाः सिद्धयंति. स्वलिंगेन रजोहरणादिसाधुवेषेणैकेन समयेनाष्टोत्तरशतं
सिद्धपंति. ॥ ५२ ॥ उत्कृष्टावगाहनायां पंनशतधनुःप्रमाणायां युगपत्समकालमेकेन समयेन द्वो
ACANCEBCARCIRCRACLEON
॥१२१०॥
A
For Private And Personal Use Only