SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१२०९॥ १२, बुद्धबोधितसिद्धः १३, एकसमये एकसिद्धः १४, एकसमयेऽनेकसिद्धः १५. एवं पंचदश भेदा सटीक 3| अपि षट्स्वेवांतर्भवंति. ॥ ५० ॥ अथ सिद्धानेवाऽवगाहनातः क्षेत्रतश्चाह ॥ मूलम् ||-उक्कोसोगाहणाए य । जहन्नमज्झिमाइ य ॥ उ8 अहे य तिरियं च । समुइंमि3 जलंमि य ॥ ५१ ॥ व्याख्या-अस्यां गाथायामुत्कृष्टावगाहनायां, तथा जघन्यावगाहनायां च पुनमध्यमावगाहनायां कति सिद्धाः कुत्र कुत्र स्थाने भवंति ? तदाह-उत्कृष्टावगाहनायां, अवगाह्यते जोवेनाकाशोऽनयेत्यवगाहना, उत्कृष्टा चासाववगाहना चोत्कृष्टावगाहना, तस्यामुत्कृष्टावगाहनायां सिद्धाः च पुनर्जघन्यमध्यमयोः, जघन्या च मध्यमा च जघन्यमध्यमे, तयोर्जघन्यमध्यनयोजघन्यावगाहनायां तथा मध्यमावगाहनायां, उत्कृष्टावगाहनाया जघन्यावगाहनायाश्चांतर्वर्तिनी मध्यमावगाहना, तस्यां सिद्धाः. ' उद्वे' इत्यूर्वलोके मेरुचलादो चैत्यवंदनां कर्तुं गतानां केषांचिच्चारणश्रम| णानां सिद्धिः स्यात्, तदा ते श्रमणास्तत्र कियंतः सिद्धा भवंति ? एवमधोलोके ग्रामनगरादी सिद्धाः । M ॥१२०९। कियंतो भवंति ? एवं तिर्यग्लोके सार्धतृतीयद्वोपेषु, समुद्रे, जले नद्यादौ, एतेषु स्थानेष्वेकस्मिन् समये For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy