________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१२१२॥
गंतुण सिज्झई ॥ ५७ ॥॥ व्याख्या-सिद्धा अलोके केवलाकाशलक्षणे प्रतिहताः स्खलिताः संति. दासटोक तत्र हि धर्मास्तिकायाऽभावेन तेषां गतेरसंभवोऽस्ति. तथा पुनः सिद्धा लोकाग्रे लोकस्योपरितने भागे प्रतिष्टिताः सदाऽवस्थिताः संति. इह तिर्यग्लोकादौ बोंदिं शरीरं त्यक्त्वा तत्र लोकाग्रे गत्वा सिद्धचंति, पूर्वापरकालस्याऽसंभवाद्यत्रैव समये भवक्षयस्तस्मिन्नेव समये मोक्षस्तत्र गतिश्च भवतीति भावः ॥ ५७॥ अथ लोकाग्रे चेषत्प्राग्भारा यत्संस्थाना यत्प्रमाणा यद्वर्णा च वर्तते, तत्सर्वं प्राह
मूलम् ॥-बारसजोयणेहिं । सबहस्सुवरि भवे ॥ ईसपप्भारनामा उ । पुढवी छत्तसंठिया | ॥ ५८ ॥ पणयालसयसहस्सा। जोयणाणं तु आयया ॥ तावइयं चेव विच्छिन्ना । तिउणो साहियपरिरओ ॥ ५९ ॥ अजोयणबाहुल्ला । एसा मज्झंमि वियाहिया । परिहायंती चरिमंते । मच्छियपत्ताओ तणुयरो ॥ ६॥ अज्जुणसुवन्नगमई । सा पुढवी निम्मला सहावेणं ॥ उत्ताणयछत्तयसं|ठिया य भणिया जिणवरेहिं ।।६१॥ संखककुंदसंकासा। पंडुरा निम्मला सुभा॥सीआओजोयणे तत्तो। ॥१२१२॥ लोयंतो उ वियाहिओ ॥६॥ पंचभिः कुलकं ॥ व्याख्या-एताभिः पंचभिर्गाथाभिः शिद्धशिलामी-||
SACRICORROCHAKANG
For Private And Personal Use Only