________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- ॥ ५१०॥
C
-
%+-
45454545455
जीणं जालं छित्वा निर्भयस्थाने चरंति, तथा धीराः कामगुणान् पाशसदृशांस्त्यक्त्वा भिक्षाचर्यामाद्रियंते, अहमपीत्थमेव चरिष्यामीति भावः ॥ ३५॥ इति भृगुवचनं श्रुत्वा ब्राह्मण्याह
॥ मूलम् ॥-नहेव कुंचा समईक्कमंता। तयाणि जालानि दलित्तु हंसा ॥ पलंति पुत्ता य | पई य मज्झं । तेहिं कहं नाणुगमिस्समेक्का ॥ ३६ ॥ व्याख्या-पुत्रौ द्वावपि, पति गुः पुरोहितः, एते त्रयोऽपि मह्यमिति मां दलयित्वा मत्संबंधिस्नेहजालं भोगाभिष्वंगजालं छित्वा पलंति परियांति, परि समंताधांति संयमावनि चरंतीत्यर्थः. एते के इव? क्रौंचाः क्रौंचपक्षिणः, हंसा हंसपक्षिणो वा, ते इव, यथा क्रौंचपक्षिणो हंसपक्षिणश्च ततानि विस्तीर्णानि जालानि दलयित्वा भित्वा समतिकामंतो नानाप्रदेशानुल्लंघयंतो नभसि परियांति गगने परियांति, स्वेच्छया विचरंति, अत्र हि विषयसुखं जालोपमं, निरुपलेपत्वात्साधुवर्त्म नभःकल्पं, उत्तमजीवानां क्रौंचविहंगहंसविहंगोपमानं. यदेते |त्रयोऽपि मां त्यक्त्वा व्रजंति, तदाहमेकाकिनी तान् कथं नानुगमिष्यामि? अपि त्वनुगमिष्याम्येव.
॥ मूलम् ॥-पुरोहियं तं ससुयं सदारं । सुच्चाभिनिक्खम्म पहाय भोए ॥ कुटुंबसारं विउ
-OEM
For Private And Personal Use Only