________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
PCASHEGAS
रिये ॥८॥ व्याख्या-साधुरुपयुक्तः सन् ईर्यायां साधुयोग्यायां गतौ रीयेद् ब्रजेत्. किं कृत्वा? पंचें-
| द्रियार्थान् पंचानामिद्रियाणामर्थान् विषयान् विवm, च पुनर्वाचनादिभेदतः पंचप्रकारं स्वाध्यायं ॥८६५॥
विवर्य, पुनः साधुः कीदृशः सन्नीर्यायां रीयेत्? तन्मूर्तिः सन्, तस्यामीर्यासमिती मूर्तिः शरीरं यस्य स तन्मूर्तिः, न तु यतस्ततः शरीरं धूनयन् गच्छेत्, कायचापल्यरहित इति भावः. पुनः कीदृशः साधुः? तरपुरस्कारः, तामेव पुरस्करोतीति तत्पुरस्कारः, तामीर्यासमिति प्राधान्येनांगीकुरुते इत्यर्थः, अनेन कायमनसोस्तत्परतोक्ता. एवमुपयुक्तः सावधानो विचरेदित्यर्थः ॥ ८॥
॥मूलम् ॥-कोहे माणे य माया य । लोभे य उवउत्तया ॥ हासे भय मोहरिए । विग15 हासु तहेव य ॥ ९॥ एयाइं अट्टठाणाइं । परिवजिन्तु संजए ॥ असावजं मिअं काले । भासं भा
सिज पन्नवं ॥ १०॥ व्याख्या-अथ द्वाभ्यां गाथाभ्यां भाषासमितिमाह-' पन्नवं' इति प्रज्ञावान् संयतः काले प्रस्तावे भाषायाः समयेऽसोवद्यां निःपापां, तथा मितां स्वल्पां भाषां भाषेत, किं कृत्वा? एतान्यष्टौ स्थानान्युपयुक्ततयैकाग्रत्वेन परित्यज्य त्यक्त्वा. एतान्यष्ट स्थानानि कानि? क्रोधो १ मा
CLOPEXERCIS-ASS
A RASk%
For Private And Personal Use Only