________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
व-
सटोर्क
८६४॥
%9CC
17-04-NCREATOGR45%
AER
।। मूलम् ॥-दवओ खित्तओ चेव । कालओ भावओ तहा ॥ जयणा चउबिहा वुत्ता । तं मे कित्तयओ सुण ॥६॥ व्याख्या-तीर्थकरैरित्यध्याहारः, तीर्थकरैर्गणधरैश्च चतुर्विधा यत्नोक्ता, तां चतुर्विधां यत्नां मे मम कथयतस्त्वं शृणु? भो शिष्य! तदेव चतुर्विधत्वमाह-द्रव्यतो यत्ना, च पुनः क्षेत्रतो यत्ना, कालतो यत्ना, तथा भावतो यत्ना. ॥६॥ अथ द्रव्यतः कथं यत्ना? तमाह
॥ मूलम् ॥-दवओ चक्खुसा पेहे । जुगमित्तं च खित्तओ॥ कालओ जाव रीएज्जा । उवउत्ते य भावओ॥७॥ व्याख्या-द्रव्यतो द्रव्यमाश्रित्यैवं यत्ना, यच्चक्षुषा जीवादिद्रव्यं विलोकयेत्. क्षेत्रतः क्षेत्रमाश्रित्य युगमात्रं चतुर्हस्तप्रमाणं क्षेत्रं मार्ग प्रेक्षेत विलोकयेत्, इयं क्षेत्रतो यत्ना. कालतः कालमाश्रित्येयं यत्ना यावत्कालं यावत्कालप्रमाणेन रीयते गमनं विधीयते, सा च कालयत्ना. यः साधुरुपयुक्तस्तत्रेयां सावधानः स्यात्, सा भावतो यत्ना ज्ञेया. ॥ ७॥ अथोपयुक्तत्वमेव विस्तरेण वर्णयति
Pn८६४॥ ॥ मूलम् ॥-इंदियत्थे विवजित्ता। सज्झायं चेव पंचहा ॥ तम्मुत्ती तप्पुरकारे । उवउत्तेरियं
CC
For Private And Personal Use Only