________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassage si Gyanmandie
उत्तरा
सटोकं
॥४९६॥
5545545453
स्तं मनुष्यं हरंति, हरंति प्राणिनामायुरिति हराः, दिवसरजन्यादयः कालाः, तं किं कुर्वतं ? एवमेव लालप्यमानं, व्यक्तं वचनं वदंतं. एवमेवमिति किं ? इदं च मे ममास्ति, इदं प्रत्यक्षं धान्यादिकं मम गृहे वर्तते, पुनरिदं च रजतस्वर्णाभरणादिकं च मे मम नास्ति. च पुनरिदं मम कृत्यं षड्ऋतुसुखं गृहादिकं करणीयं वर्तते, इदं च मे ममाकृत्यं वाणिज्यादिकमकरणीयं, अस्मिन् वाणिज्ये लाभो नास्ति, तस्मान्न कृत्यमकृत्यमित्यर्थः. इति हेतोभों तात ! कथं प्रमादीत् ? कथं प्रमादं कुर्यात् ? प्रमादः कर्तुं कथमुचित इत्यर्थः ॥ २५ ॥
॥मूलम् ॥-धणं पभूयं सह इत्थीयाहिं । सयणा तहा कामगुणा पगामा ॥ तवं कए तप्पड़ | जस्स लोगो । तं सबसाहीणमिहेव तुझं ॥ १६ ॥ व्याख्या-अथ पुनः पुरोहितस्तौ लोभयितुमाह-भो पुत्रौ ! यस्य कृते यदर्थ लोको जनस्तपस्तप्यते, तत्सर्वमिहास्माकं गृहे तुज्झं इति युवयोः स्वाधीनं वर्तते. तत् किं किमित्याह-धनं प्रभूतं प्रचुरं वर्तते, धनाथ हि लोको बहुदुःख भुक्त, तद्धनं प्रभृतं स्त्रीभिः सहितमस्ति, धनादेव स्त्रियः स्वाधीना एव स्युः. तथा स्वजना ज्ञातयोऽपि
॥४९६॥
For Private And Personal Use Only