SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥४९७॥ $5455+ वर्तते, यस्य हि कुटुंबं प्रचुरं भवति स केनापि धर्षितुं न शक्यत इत्यर्थः. पुनः प्रकामा भूयांसः प्रचुराः कामगुणा रूपरसगंधस्पर्शादय इंद्रियविषया वर्तन्ते, तस्माकिमर्थं तपस्तपनीयं ? ॥१६॥ ॥ मूलम् ॥-धणेण किं धम्मधुराहिगारे । सयणेण वा कामगुणेहिं चेव ॥ समणा भविस्सामु गुणोहधारी । बहिं विहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या-अथ पुत्रौ वदतः-भो तात! धर्मधुराधिकारे दशविधयतिधर्मधूर्वहनाधिकारे आवां श्रमणौ भविष्यावः. कीदृशौ श्रमणौ ? गुणीघधारिणौ ज्ञानदर्शनचारित्ररूपगुणसमूहधारिणी. किं कृत्वा ? बहिर्विहारमधिगम्य, द्रव्यतो बहिर्गामाकरनगरादिभ्य एकांतमाश्रित्य, भावतो बहिः क्वचिदप्रतिबद्धत्वमाश्रित्य. तस्मादावयोर्धनेन किं ? अथवा स्वजनेन किं? च पुनः कामगुणैरिन्द्रियसुखैः किं? धनस्वजनविषया हि न परलोकसुखाय स्युरित्यर्थः. यदुक्तं वेदेऽपि-न प्रजया धनधान्येन त्यागेनैकेनामृतत्वमानंशुरित्यादि. ॥ १७ ॥ अथ भृगुस्तयोर्धर्मनिराकरणाय परलोकनिराकरणाय च आत्मनोऽभावमाह ॥ मूलम् ॥-जहा य अग्गो अरणीओ असंतो। खीरे घयं तिल्लमहातिलेसु ॥ एमेव जाया + + CARBONNOCEAM ॥४९७॥ +S For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy