________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥९१७॥
स्वाध्यायकरणमयुक्तं, तस्मात्कालमप्रतिक्रम्येत्युक्तं. ॥ २२ ॥ अथ प्रतिलेखनाविधिमाह
iसटीक ॥ मूलम् ॥-मुहपति पडिलेहिता । पडिलेहिज गोच्छक ॥ गोच्छगलायां युलिए । वत्थाइ पडिलेहए ॥ २३ ॥ व्याख्या-मुवतिका प्रतिलेख्य गोच्छकं झोलिकोपरितकमूमपं वत्रं, तत्प्रतिलेखयेत. ततोगुलिलातगोच्छकः सन्, अंगुल्यां लातं गृहोतं गोच्छक येन सोशुलिलातगोच्छकः, ताशः सन् वस्त्राणि प्रतिलेख येत्. झोलिकोपरिरक्षगोयपटलकरूपाणि वस्त्राणि प्रतिलेखयेत, प्रस्तावात्मायेदित्यर्यः, दृष्ट्यादिकाः पंचविंशति प्रतिलेखनाः कार्याः. ॥ २३ ॥ अथ पटलकगोच्छके प्रमृज्य पुनर्यकुर्यात्तदाह
॥ मूलम् ॥-उ8 थि अतुरियं । पुवं तावत्यमेव पडिलेहे ॥ तो बिइयं पफोडे । तईयं च पुगो पमिजिजा ॥ २४ । व्याख्या-पूरी तावत्नयनत ऊध यथा स्यालथा, स्थिरं यथा स्यास्था, अत्वरितं यथा स्यात्तथा वानेव प्रतिलेखपेत. ऊनिति कायत उत्कटिकासनो भूत्वा, उतिर्यग् प्रसारयेत्, अमावलगवन् वत्रं प्रतिलेख येत्. पुनः स्थिर दृढहणेन, पुनरत्वरितमनुतालतया
CANCIES
For Private And Personal Use Only