________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥४१४॥
000000000000000000
सम्यग्दृष्टं, सम्यग् न कथितमित्यर्थः. यदुक्तं-स्नानं मनो मलत्यागो । यागचंद्रियरोधनं ॥ अभेदद|र्शनं ज्ञानं । ध्यानं निर्विषयं मनः ॥ १॥ इति ॥ ३८॥
॥ मूलम् ॥-कुसं च जूवं तणकट्ठमग्गिं । सायं च पायं उदयं फुसंता ॥ पाणाई भूयाई विहेडयंता । भुजोवि मंदा पकरेह पावं ॥ ३९ ॥ व्याख्या-भो ब्राह्मणाः! मंदा यूयं भूयोऽपि पुनरपि शुद्धिकरणप्रस्तावेऽपि पापं प्रकुरुथ. पूर्वमपि संसारकार्यकरणप्रस्तावे आरंभं कृत्वा प्राणान् भूतानि विनाश्य पातकमुपार्जितं, पुनर्धर्मकरणप्रस्तावे तदेव क्रियते इत्यर्थः. किं कुर्वतः? कुशं दर्भ, यूपं यज्ञस्तंभ, तृणं वोरणादिनडादिकं, काष्टं शमीवृक्षस्येंधनं, अग्निं च एतत्सर्वं प्रतिगृह्णतः, एतत्सायं संध्याकाले, च पुनः प्रातः प्रभाते उदकं पानीयं स्पृशंत आचमनं कुर्वतः, अत एव प्राणान् द्वींद्रियत्रींद्रियचतुरिन्द्रियान् भूतान्, असून् पृथिव्यादीनपि तदाधारभृतान् विहेडयंतो विशेषेण हिं|संत इत्यर्थः. एतेषामेव प्राणमृतसत्त्वानां विराधनेन हिंसा भवति. पुनरेतेषामेव शुद्धिकरणकालेऽपि विराधना विधीयते, कुतोऽस्माकं शुद्धिर्भवित्री? इति न जानंति, अत एव मंदा मूर्खाः, यत
900000000000000000000
॥४१४।
For Private And Personal Use Only